Declension table of ?niṣkalaṅka

Deva

NeuterSingularDualPlural
Nominativeniṣkalaṅkam niṣkalaṅke niṣkalaṅkāni
Vocativeniṣkalaṅka niṣkalaṅke niṣkalaṅkāni
Accusativeniṣkalaṅkam niṣkalaṅke niṣkalaṅkāni
Instrumentalniṣkalaṅkena niṣkalaṅkābhyām niṣkalaṅkaiḥ
Dativeniṣkalaṅkāya niṣkalaṅkābhyām niṣkalaṅkebhyaḥ
Ablativeniṣkalaṅkāt niṣkalaṅkābhyām niṣkalaṅkebhyaḥ
Genitiveniṣkalaṅkasya niṣkalaṅkayoḥ niṣkalaṅkānām
Locativeniṣkalaṅke niṣkalaṅkayoḥ niṣkalaṅkeṣu

Compound niṣkalaṅka -

Adverb -niṣkalaṅkam -niṣkalaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria