Declension table of ?niṣkaivalya

Deva

MasculineSingularDualPlural
Nominativeniṣkaivalyaḥ niṣkaivalyau niṣkaivalyāḥ
Vocativeniṣkaivalya niṣkaivalyau niṣkaivalyāḥ
Accusativeniṣkaivalyam niṣkaivalyau niṣkaivalyān
Instrumentalniṣkaivalyena niṣkaivalyābhyām niṣkaivalyaiḥ niṣkaivalyebhiḥ
Dativeniṣkaivalyāya niṣkaivalyābhyām niṣkaivalyebhyaḥ
Ablativeniṣkaivalyāt niṣkaivalyābhyām niṣkaivalyebhyaḥ
Genitiveniṣkaivalyasya niṣkaivalyayoḥ niṣkaivalyānām
Locativeniṣkaivalye niṣkaivalyayoḥ niṣkaivalyeṣu

Compound niṣkaivalya -

Adverb -niṣkaivalyam -niṣkaivalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria