Declension table of ?niṣkāmacāriṇī

Deva

FeminineSingularDualPlural
Nominativeniṣkāmacāriṇī niṣkāmacāriṇyau niṣkāmacāriṇyaḥ
Vocativeniṣkāmacāriṇi niṣkāmacāriṇyau niṣkāmacāriṇyaḥ
Accusativeniṣkāmacāriṇīm niṣkāmacāriṇyau niṣkāmacāriṇīḥ
Instrumentalniṣkāmacāriṇyā niṣkāmacāriṇībhyām niṣkāmacāriṇībhiḥ
Dativeniṣkāmacāriṇyai niṣkāmacāriṇībhyām niṣkāmacāriṇībhyaḥ
Ablativeniṣkāmacāriṇyāḥ niṣkāmacāriṇībhyām niṣkāmacāriṇībhyaḥ
Genitiveniṣkāmacāriṇyāḥ niṣkāmacāriṇyoḥ niṣkāmacāriṇīnām
Locativeniṣkāmacāriṇyām niṣkāmacāriṇyoḥ niṣkāmacāriṇīṣu

Compound niṣkāmacāriṇi - niṣkāmacāriṇī -

Adverb -niṣkāmacāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria