Declension table of ?niṣkālika

Deva

NeuterSingularDualPlural
Nominativeniṣkālikam niṣkālike niṣkālikāni
Vocativeniṣkālika niṣkālike niṣkālikāni
Accusativeniṣkālikam niṣkālike niṣkālikāni
Instrumentalniṣkālikena niṣkālikābhyām niṣkālikaiḥ
Dativeniṣkālikāya niṣkālikābhyām niṣkālikebhyaḥ
Ablativeniṣkālikāt niṣkālikābhyām niṣkālikebhyaḥ
Genitiveniṣkālikasya niṣkālikayoḥ niṣkālikānām
Locativeniṣkālike niṣkālikayoḥ niṣkālikeṣu

Compound niṣkālika -

Adverb -niṣkālikam -niṣkālikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria