Declension table of ?niṣkaṣāyā

Deva

FeminineSingularDualPlural
Nominativeniṣkaṣāyā niṣkaṣāye niṣkaṣāyāḥ
Vocativeniṣkaṣāye niṣkaṣāye niṣkaṣāyāḥ
Accusativeniṣkaṣāyām niṣkaṣāye niṣkaṣāyāḥ
Instrumentalniṣkaṣāyayā niṣkaṣāyābhyām niṣkaṣāyābhiḥ
Dativeniṣkaṣāyāyai niṣkaṣāyābhyām niṣkaṣāyābhyaḥ
Ablativeniṣkaṣāyāyāḥ niṣkaṣāyābhyām niṣkaṣāyābhyaḥ
Genitiveniṣkaṣāyāyāḥ niṣkaṣāyayoḥ niṣkaṣāyāṇām
Locativeniṣkaṣāyāyām niṣkaṣāyayoḥ niṣkaṣāyāsu

Adverb -niṣkaṣāyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria