Declension table of ?niṣkaṇṭha

Deva

MasculineSingularDualPlural
Nominativeniṣkaṇṭhaḥ niṣkaṇṭhau niṣkaṇṭhāḥ
Vocativeniṣkaṇṭha niṣkaṇṭhau niṣkaṇṭhāḥ
Accusativeniṣkaṇṭham niṣkaṇṭhau niṣkaṇṭhān
Instrumentalniṣkaṇṭhena niṣkaṇṭhābhyām niṣkaṇṭhaiḥ niṣkaṇṭhebhiḥ
Dativeniṣkaṇṭhāya niṣkaṇṭhābhyām niṣkaṇṭhebhyaḥ
Ablativeniṣkaṇṭhāt niṣkaṇṭhābhyām niṣkaṇṭhebhyaḥ
Genitiveniṣkaṇṭhasya niṣkaṇṭhayoḥ niṣkaṇṭhānām
Locativeniṣkaṇṭhe niṣkaṇṭhayoḥ niṣkaṇṭheṣu

Compound niṣkaṇṭha -

Adverb -niṣkaṇṭham -niṣkaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria