Declension table of ?niṣṭhyūta

Deva

NeuterSingularDualPlural
Nominativeniṣṭhyūtam niṣṭhyūte niṣṭhyūtāni
Vocativeniṣṭhyūta niṣṭhyūte niṣṭhyūtāni
Accusativeniṣṭhyūtam niṣṭhyūte niṣṭhyūtāni
Instrumentalniṣṭhyūtena niṣṭhyūtābhyām niṣṭhyūtaiḥ
Dativeniṣṭhyūtāya niṣṭhyūtābhyām niṣṭhyūtebhyaḥ
Ablativeniṣṭhyūtāt niṣṭhyūtābhyām niṣṭhyūtebhyaḥ
Genitiveniṣṭhyūtasya niṣṭhyūtayoḥ niṣṭhyūtānām
Locativeniṣṭhyūte niṣṭhyūtayoḥ niṣṭhyūteṣu

Compound niṣṭhyūta -

Adverb -niṣṭhyūtam -niṣṭhyūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria