Declension table of ?niṣṭhūriṇī

Deva

FeminineSingularDualPlural
Nominativeniṣṭhūriṇī niṣṭhūriṇyau niṣṭhūriṇyaḥ
Vocativeniṣṭhūriṇi niṣṭhūriṇyau niṣṭhūriṇyaḥ
Accusativeniṣṭhūriṇīm niṣṭhūriṇyau niṣṭhūriṇīḥ
Instrumentalniṣṭhūriṇyā niṣṭhūriṇībhyām niṣṭhūriṇībhiḥ
Dativeniṣṭhūriṇyai niṣṭhūriṇībhyām niṣṭhūriṇībhyaḥ
Ablativeniṣṭhūriṇyāḥ niṣṭhūriṇībhyām niṣṭhūriṇībhyaḥ
Genitiveniṣṭhūriṇyāḥ niṣṭhūriṇyoḥ niṣṭhūriṇīnām
Locativeniṣṭhūriṇyām niṣṭhūriṇyoḥ niṣṭhūriṇīṣu

Compound niṣṭhūriṇi - niṣṭhūriṇī -

Adverb -niṣṭhūriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria