Declension table of niṣṭhura

Deva

MasculineSingularDualPlural
Nominativeniṣṭhuraḥ niṣṭhurau niṣṭhurāḥ
Vocativeniṣṭhura niṣṭhurau niṣṭhurāḥ
Accusativeniṣṭhuram niṣṭhurau niṣṭhurān
Instrumentalniṣṭhureṇa niṣṭhurābhyām niṣṭhuraiḥ niṣṭhurebhiḥ
Dativeniṣṭhurāya niṣṭhurābhyām niṣṭhurebhyaḥ
Ablativeniṣṭhurāt niṣṭhurābhyām niṣṭhurebhyaḥ
Genitiveniṣṭhurasya niṣṭhurayoḥ niṣṭhurāṇām
Locativeniṣṭhure niṣṭhurayoḥ niṣṭhureṣu

Compound niṣṭhura -

Adverb -niṣṭhuram -niṣṭhurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria