Declension table of ?niṣṭhitacīvara

Deva

NeuterSingularDualPlural
Nominativeniṣṭhitacīvaram niṣṭhitacīvare niṣṭhitacīvarāṇi
Vocativeniṣṭhitacīvara niṣṭhitacīvare niṣṭhitacīvarāṇi
Accusativeniṣṭhitacīvaram niṣṭhitacīvare niṣṭhitacīvarāṇi
Instrumentalniṣṭhitacīvareṇa niṣṭhitacīvarābhyām niṣṭhitacīvaraiḥ
Dativeniṣṭhitacīvarāya niṣṭhitacīvarābhyām niṣṭhitacīvarebhyaḥ
Ablativeniṣṭhitacīvarāt niṣṭhitacīvarābhyām niṣṭhitacīvarebhyaḥ
Genitiveniṣṭhitacīvarasya niṣṭhitacīvarayoḥ niṣṭhitacīvarāṇām
Locativeniṣṭhitacīvare niṣṭhitacīvarayoḥ niṣṭhitacīvareṣu

Compound niṣṭhitacīvara -

Adverb -niṣṭhitacīvaram -niṣṭhitacīvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria