Declension table of ?niṣṭhitacīvara

Deva

MasculineSingularDualPlural
Nominativeniṣṭhitacīvaraḥ niṣṭhitacīvarau niṣṭhitacīvarāḥ
Vocativeniṣṭhitacīvara niṣṭhitacīvarau niṣṭhitacīvarāḥ
Accusativeniṣṭhitacīvaram niṣṭhitacīvarau niṣṭhitacīvarān
Instrumentalniṣṭhitacīvareṇa niṣṭhitacīvarābhyām niṣṭhitacīvaraiḥ niṣṭhitacīvarebhiḥ
Dativeniṣṭhitacīvarāya niṣṭhitacīvarābhyām niṣṭhitacīvarebhyaḥ
Ablativeniṣṭhitacīvarāt niṣṭhitacīvarābhyām niṣṭhitacīvarebhyaḥ
Genitiveniṣṭhitacīvarasya niṣṭhitacīvarayoḥ niṣṭhitacīvarāṇām
Locativeniṣṭhitacīvare niṣṭhitacīvarayoḥ niṣṭhitacīvareṣu

Compound niṣṭhitacīvara -

Adverb -niṣṭhitacīvaram -niṣṭhitacīvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria