Declension table of ?niṣṭaptā

Deva

FeminineSingularDualPlural
Nominativeniṣṭaptā niṣṭapte niṣṭaptāḥ
Vocativeniṣṭapte niṣṭapte niṣṭaptāḥ
Accusativeniṣṭaptām niṣṭapte niṣṭaptāḥ
Instrumentalniṣṭaptayā niṣṭaptābhyām niṣṭaptābhiḥ
Dativeniṣṭaptāyai niṣṭaptābhyām niṣṭaptābhyaḥ
Ablativeniṣṭaptāyāḥ niṣṭaptābhyām niṣṭaptābhyaḥ
Genitiveniṣṭaptāyāḥ niṣṭaptayoḥ niṣṭaptānām
Locativeniṣṭaptāyām niṣṭaptayoḥ niṣṭaptāsu

Adverb -niṣṭaptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria