Declension table of ?niḥśeṣabhagna

Deva

NeuterSingularDualPlural
Nominativeniḥśeṣabhagnam niḥśeṣabhagne niḥśeṣabhagnāni
Vocativeniḥśeṣabhagna niḥśeṣabhagne niḥśeṣabhagnāni
Accusativeniḥśeṣabhagnam niḥśeṣabhagne niḥśeṣabhagnāni
Instrumentalniḥśeṣabhagnena niḥśeṣabhagnābhyām niḥśeṣabhagnaiḥ
Dativeniḥśeṣabhagnāya niḥśeṣabhagnābhyām niḥśeṣabhagnebhyaḥ
Ablativeniḥśeṣabhagnāt niḥśeṣabhagnābhyām niḥśeṣabhagnebhyaḥ
Genitiveniḥśeṣabhagnasya niḥśeṣabhagnayoḥ niḥśeṣabhagnānām
Locativeniḥśeṣabhagne niḥśeṣabhagnayoḥ niḥśeṣabhagneṣu

Compound niḥśeṣabhagna -

Adverb -niḥśeṣabhagnam -niḥśeṣabhagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria