Declension table of ?niḥśabdaniścalā

Deva

FeminineSingularDualPlural
Nominativeniḥśabdaniścalā niḥśabdaniścale niḥśabdaniścalāḥ
Vocativeniḥśabdaniścale niḥśabdaniścale niḥśabdaniścalāḥ
Accusativeniḥśabdaniścalām niḥśabdaniścale niḥśabdaniścalāḥ
Instrumentalniḥśabdaniścalayā niḥśabdaniścalābhyām niḥśabdaniścalābhiḥ
Dativeniḥśabdaniścalāyai niḥśabdaniścalābhyām niḥśabdaniścalābhyaḥ
Ablativeniḥśabdaniścalāyāḥ niḥśabdaniścalābhyām niḥśabdaniścalābhyaḥ
Genitiveniḥśabdaniścalāyāḥ niḥśabdaniścalayoḥ niḥśabdaniścalānām
Locativeniḥśabdaniścalāyām niḥśabdaniścalayoḥ niḥśabdaniścalāsu

Adverb -niḥśabdaniścalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria