Declension table of ?niḥśabdaniścala

Deva

NeuterSingularDualPlural
Nominativeniḥśabdaniścalam niḥśabdaniścale niḥśabdaniścalāni
Vocativeniḥśabdaniścala niḥśabdaniścale niḥśabdaniścalāni
Accusativeniḥśabdaniścalam niḥśabdaniścale niḥśabdaniścalāni
Instrumentalniḥśabdaniścalena niḥśabdaniścalābhyām niḥśabdaniścalaiḥ
Dativeniḥśabdaniścalāya niḥśabdaniścalābhyām niḥśabdaniścalebhyaḥ
Ablativeniḥśabdaniścalāt niḥśabdaniścalābhyām niḥśabdaniścalebhyaḥ
Genitiveniḥśabdaniścalasya niḥśabdaniścalayoḥ niḥśabdaniścalānām
Locativeniḥśabdaniścale niḥśabdaniścalayoḥ niḥśabdaniścaleṣu

Compound niḥśabdaniścala -

Adverb -niḥśabdaniścalam -niḥśabdaniścalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria