Declension table of ?niḥsūnu

Deva

MasculineSingularDualPlural
Nominativeniḥsūnuḥ niḥsūnū niḥsūnavaḥ
Vocativeniḥsūno niḥsūnū niḥsūnavaḥ
Accusativeniḥsūnum niḥsūnū niḥsūnūn
Instrumentalniḥsūnunā niḥsūnubhyām niḥsūnubhiḥ
Dativeniḥsūnave niḥsūnubhyām niḥsūnubhyaḥ
Ablativeniḥsūnoḥ niḥsūnubhyām niḥsūnubhyaḥ
Genitiveniḥsūnoḥ niḥsūnvoḥ niḥsūnūnām
Locativeniḥsūnau niḥsūnvoḥ niḥsūnuṣu

Compound niḥsūnu -

Adverb -niḥsūnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria