Declension table of ?niḥsthāman

Deva

MasculineSingularDualPlural
Nominativeniḥsthāmā niḥsthāmānau niḥsthāmānaḥ
Vocativeniḥsthāman niḥsthāmānau niḥsthāmānaḥ
Accusativeniḥsthāmānam niḥsthāmānau niḥsthāmnaḥ
Instrumentalniḥsthāmnā niḥsthāmabhyām niḥsthāmabhiḥ
Dativeniḥsthāmne niḥsthāmabhyām niḥsthāmabhyaḥ
Ablativeniḥsthāmnaḥ niḥsthāmabhyām niḥsthāmabhyaḥ
Genitiveniḥsthāmnaḥ niḥsthāmnoḥ niḥsthāmnām
Locativeniḥsthāmni niḥsthāmani niḥsthāmnoḥ niḥsthāmasu

Compound niḥsthāma -

Adverb -niḥsthāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria