Declension table of ?niḥsādhvasatā

Deva

FeminineSingularDualPlural
Nominativeniḥsādhvasatā niḥsādhvasate niḥsādhvasatāḥ
Vocativeniḥsādhvasate niḥsādhvasate niḥsādhvasatāḥ
Accusativeniḥsādhvasatām niḥsādhvasate niḥsādhvasatāḥ
Instrumentalniḥsādhvasatayā niḥsādhvasatābhyām niḥsādhvasatābhiḥ
Dativeniḥsādhvasatāyai niḥsādhvasatābhyām niḥsādhvasatābhyaḥ
Ablativeniḥsādhvasatāyāḥ niḥsādhvasatābhyām niḥsādhvasatābhyaḥ
Genitiveniḥsādhvasatāyāḥ niḥsādhvasatayoḥ niḥsādhvasatānām
Locativeniḥsādhvasatāyām niḥsādhvasatayoḥ niḥsādhvasatāsu

Adverb -niḥsādhvasatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria