Declension table of ?niḥsaṃśaya

Deva

MasculineSingularDualPlural
Nominativeniḥsaṃśayaḥ niḥsaṃśayau niḥsaṃśayāḥ
Vocativeniḥsaṃśaya niḥsaṃśayau niḥsaṃśayāḥ
Accusativeniḥsaṃśayam niḥsaṃśayau niḥsaṃśayān
Instrumentalniḥsaṃśayena niḥsaṃśayābhyām niḥsaṃśayaiḥ niḥsaṃśayebhiḥ
Dativeniḥsaṃśayāya niḥsaṃśayābhyām niḥsaṃśayebhyaḥ
Ablativeniḥsaṃśayāt niḥsaṃśayābhyām niḥsaṃśayebhyaḥ
Genitiveniḥsaṃśayasya niḥsaṃśayayoḥ niḥsaṃśayānām
Locativeniḥsaṃśaye niḥsaṃśayayoḥ niḥsaṃśayeṣu

Compound niḥsaṃśaya -

Adverb -niḥsaṃśayam -niḥsaṃśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria