Declension table of ?niḥsandigdhā

Deva

FeminineSingularDualPlural
Nominativeniḥsandigdhā niḥsandigdhe niḥsandigdhāḥ
Vocativeniḥsandigdhe niḥsandigdhe niḥsandigdhāḥ
Accusativeniḥsandigdhām niḥsandigdhe niḥsandigdhāḥ
Instrumentalniḥsandigdhayā niḥsandigdhābhyām niḥsandigdhābhiḥ
Dativeniḥsandigdhāyai niḥsandigdhābhyām niḥsandigdhābhyaḥ
Ablativeniḥsandigdhāyāḥ niḥsandigdhābhyām niḥsandigdhābhyaḥ
Genitiveniḥsandigdhāyāḥ niḥsandigdhayoḥ niḥsandigdhānām
Locativeniḥsandigdhāyām niḥsandigdhayoḥ niḥsandigdhāsu

Adverb -niḥsandigdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria