Declension table of ?niḥṣikta

Deva

MasculineSingularDualPlural
Nominativeniḥṣiktaḥ niḥṣiktau niḥṣiktāḥ
Vocativeniḥṣikta niḥṣiktau niḥṣiktāḥ
Accusativeniḥṣiktam niḥṣiktau niḥṣiktān
Instrumentalniḥṣiktena niḥṣiktābhyām niḥṣiktaiḥ niḥṣiktebhiḥ
Dativeniḥṣiktāya niḥṣiktābhyām niḥṣiktebhyaḥ
Ablativeniḥṣiktāt niḥṣiktābhyām niḥṣiktebhyaḥ
Genitiveniḥṣiktasya niḥṣiktayoḥ niḥṣiktānām
Locativeniḥṣikte niḥṣiktayoḥ niḥṣikteṣu

Compound niḥṣikta -

Adverb -niḥṣiktam -niḥṣiktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria