Declension table of ?niḥṣidhvan

Deva

MasculineSingularDualPlural
Nominativeniḥṣidhvā niḥṣidhvānau niḥṣidhvānaḥ
Vocativeniḥṣidhvan niḥṣidhvānau niḥṣidhvānaḥ
Accusativeniḥṣidhvānam niḥṣidhvānau niḥṣidhvanaḥ
Instrumentalniḥṣidhvanā niḥṣidhvabhyām niḥṣidhvabhiḥ
Dativeniḥṣidhvane niḥṣidhvabhyām niḥṣidhvabhyaḥ
Ablativeniḥṣidhvanaḥ niḥṣidhvabhyām niḥṣidhvabhyaḥ
Genitiveniḥṣidhvanaḥ niḥṣidhvanoḥ niḥṣidhvanām
Locativeniḥṣidhvani niḥṣidhvanoḥ niḥṣidhvasu

Compound niḥṣidhva -

Adverb -niḥṣidhvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria