Declension table of ?netrapraṇayinī

Deva

FeminineSingularDualPlural
Nominativenetrapraṇayinī netrapraṇayinyau netrapraṇayinyaḥ
Vocativenetrapraṇayini netrapraṇayinyau netrapraṇayinyaḥ
Accusativenetrapraṇayinīm netrapraṇayinyau netrapraṇayinīḥ
Instrumentalnetrapraṇayinyā netrapraṇayinībhyām netrapraṇayinībhiḥ
Dativenetrapraṇayinyai netrapraṇayinībhyām netrapraṇayinībhyaḥ
Ablativenetrapraṇayinyāḥ netrapraṇayinībhyām netrapraṇayinībhyaḥ
Genitivenetrapraṇayinyāḥ netrapraṇayinyoḥ netrapraṇayinīnām
Locativenetrapraṇayinyām netrapraṇayinyoḥ netrapraṇayinīṣu

Compound netrapraṇayini - netrapraṇayinī -

Adverb -netrapraṇayini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria