Declension table of ?nepathyavidhāna

Deva

NeuterSingularDualPlural
Nominativenepathyavidhānam nepathyavidhāne nepathyavidhānāni
Vocativenepathyavidhāna nepathyavidhāne nepathyavidhānāni
Accusativenepathyavidhānam nepathyavidhāne nepathyavidhānāni
Instrumentalnepathyavidhānena nepathyavidhānābhyām nepathyavidhānaiḥ
Dativenepathyavidhānāya nepathyavidhānābhyām nepathyavidhānebhyaḥ
Ablativenepathyavidhānāt nepathyavidhānābhyām nepathyavidhānebhyaḥ
Genitivenepathyavidhānasya nepathyavidhānayoḥ nepathyavidhānānām
Locativenepathyavidhāne nepathyavidhānayoḥ nepathyavidhāneṣu

Compound nepathyavidhāna -

Adverb -nepathyavidhānam -nepathyavidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria