Declension table of ?nepālamāhātmya

Deva

NeuterSingularDualPlural
Nominativenepālamāhātmyam nepālamāhātmye nepālamāhātmyāni
Vocativenepālamāhātmya nepālamāhātmye nepālamāhātmyāni
Accusativenepālamāhātmyam nepālamāhātmye nepālamāhātmyāni
Instrumentalnepālamāhātmyena nepālamāhātmyābhyām nepālamāhātmyaiḥ
Dativenepālamāhātmyāya nepālamāhātmyābhyām nepālamāhātmyebhyaḥ
Ablativenepālamāhātmyāt nepālamāhātmyābhyām nepālamāhātmyebhyaḥ
Genitivenepālamāhātmyasya nepālamāhātmyayoḥ nepālamāhātmyānām
Locativenepālamāhātmye nepālamāhātmyayoḥ nepālamāhātmyeṣu

Compound nepālamāhātmya -

Adverb -nepālamāhātmyam -nepālamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria