Declension table of ?nemapiṣṭatā

Deva

FeminineSingularDualPlural
Nominativenemapiṣṭatā nemapiṣṭate nemapiṣṭatāḥ
Vocativenemapiṣṭate nemapiṣṭate nemapiṣṭatāḥ
Accusativenemapiṣṭatām nemapiṣṭate nemapiṣṭatāḥ
Instrumentalnemapiṣṭatayā nemapiṣṭatābhyām nemapiṣṭatābhiḥ
Dativenemapiṣṭatāyai nemapiṣṭatābhyām nemapiṣṭatābhyaḥ
Ablativenemapiṣṭatāyāḥ nemapiṣṭatābhyām nemapiṣṭatābhyaḥ
Genitivenemapiṣṭatāyāḥ nemapiṣṭatayoḥ nemapiṣṭatānām
Locativenemapiṣṭatāyām nemapiṣṭatayoḥ nemapiṣṭatāsu

Adverb -nemapiṣṭatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria