Declension table of ?neṣṭu

Deva

MasculineSingularDualPlural
Nominativeneṣṭuḥ neṣṭū neṣṭavaḥ
Vocativeneṣṭo neṣṭū neṣṭavaḥ
Accusativeneṣṭum neṣṭū neṣṭūn
Instrumentalneṣṭunā neṣṭubhyām neṣṭubhiḥ
Dativeneṣṭave neṣṭubhyām neṣṭubhyaḥ
Ablativeneṣṭoḥ neṣṭubhyām neṣṭubhyaḥ
Genitiveneṣṭoḥ neṣṭvoḥ neṣṭūnām
Locativeneṣṭau neṣṭvoḥ neṣṭuṣu

Compound neṣṭu -

Adverb -neṣṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria