Declension table of ?nayavivekaśaṅkādīpikā

Deva

FeminineSingularDualPlural
Nominativenayavivekaśaṅkādīpikā nayavivekaśaṅkādīpike nayavivekaśaṅkādīpikāḥ
Vocativenayavivekaśaṅkādīpike nayavivekaśaṅkādīpike nayavivekaśaṅkādīpikāḥ
Accusativenayavivekaśaṅkādīpikām nayavivekaśaṅkādīpike nayavivekaśaṅkādīpikāḥ
Instrumentalnayavivekaśaṅkādīpikayā nayavivekaśaṅkādīpikābhyām nayavivekaśaṅkādīpikābhiḥ
Dativenayavivekaśaṅkādīpikāyai nayavivekaśaṅkādīpikābhyām nayavivekaśaṅkādīpikābhyaḥ
Ablativenayavivekaśaṅkādīpikāyāḥ nayavivekaśaṅkādīpikābhyām nayavivekaśaṅkādīpikābhyaḥ
Genitivenayavivekaśaṅkādīpikāyāḥ nayavivekaśaṅkādīpikayoḥ nayavivekaśaṅkādīpikānām
Locativenayavivekaśaṅkādīpikāyām nayavivekaśaṅkādīpikayoḥ nayavivekaśaṅkādīpikāsu

Adverb -nayavivekaśaṅkādīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria