Declension table of ?nayanaśāṇa

Deva

MasculineSingularDualPlural
Nominativenayanaśāṇaḥ nayanaśāṇau nayanaśāṇāḥ
Vocativenayanaśāṇa nayanaśāṇau nayanaśāṇāḥ
Accusativenayanaśāṇam nayanaśāṇau nayanaśāṇān
Instrumentalnayanaśāṇena nayanaśāṇābhyām nayanaśāṇaiḥ nayanaśāṇebhiḥ
Dativenayanaśāṇāya nayanaśāṇābhyām nayanaśāṇebhyaḥ
Ablativenayanaśāṇāt nayanaśāṇābhyām nayanaśāṇebhyaḥ
Genitivenayanaśāṇasya nayanaśāṇayoḥ nayanaśāṇānām
Locativenayanaśāṇe nayanaśāṇayoḥ nayanaśāṇeṣu

Compound nayanaśāṇa -

Adverb -nayanaśāṇam -nayanaśāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria