Declension table of ?nayanatva

Deva

NeuterSingularDualPlural
Nominativenayanatvam nayanatve nayanatvāni
Vocativenayanatva nayanatve nayanatvāni
Accusativenayanatvam nayanatve nayanatvāni
Instrumentalnayanatvena nayanatvābhyām nayanatvaiḥ
Dativenayanatvāya nayanatvābhyām nayanatvebhyaḥ
Ablativenayanatvāt nayanatvābhyām nayanatvebhyaḥ
Genitivenayanatvasya nayanatvayoḥ nayanatvānām
Locativenayanatve nayanatvayoḥ nayanatveṣu

Compound nayanatva -

Adverb -nayanatvam -nayanatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria