Declension table of ?nayanabhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativenayanabhūṣaṇam nayanabhūṣaṇe nayanabhūṣaṇāni
Vocativenayanabhūṣaṇa nayanabhūṣaṇe nayanabhūṣaṇāni
Accusativenayanabhūṣaṇam nayanabhūṣaṇe nayanabhūṣaṇāni
Instrumentalnayanabhūṣaṇena nayanabhūṣaṇābhyām nayanabhūṣaṇaiḥ
Dativenayanabhūṣaṇāya nayanabhūṣaṇābhyām nayanabhūṣaṇebhyaḥ
Ablativenayanabhūṣaṇāt nayanabhūṣaṇābhyām nayanabhūṣaṇebhyaḥ
Genitivenayanabhūṣaṇasya nayanabhūṣaṇayoḥ nayanabhūṣaṇānām
Locativenayanabhūṣaṇe nayanabhūṣaṇayoḥ nayanabhūṣaṇeṣu

Compound nayanabhūṣaṇa -

Adverb -nayanabhūṣaṇam -nayanabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria