Declension table of ?nayamārtaṇḍa

Deva

MasculineSingularDualPlural
Nominativenayamārtaṇḍaḥ nayamārtaṇḍau nayamārtaṇḍāḥ
Vocativenayamārtaṇḍa nayamārtaṇḍau nayamārtaṇḍāḥ
Accusativenayamārtaṇḍam nayamārtaṇḍau nayamārtaṇḍān
Instrumentalnayamārtaṇḍena nayamārtaṇḍābhyām nayamārtaṇḍaiḥ nayamārtaṇḍebhiḥ
Dativenayamārtaṇḍāya nayamārtaṇḍābhyām nayamārtaṇḍebhyaḥ
Ablativenayamārtaṇḍāt nayamārtaṇḍābhyām nayamārtaṇḍebhyaḥ
Genitivenayamārtaṇḍasya nayamārtaṇḍayoḥ nayamārtaṇḍānām
Locativenayamārtaṇḍe nayamārtaṇḍayoḥ nayamārtaṇḍeṣu

Compound nayamārtaṇḍa -

Adverb -nayamārtaṇḍam -nayamārtaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria