Declension table of ?nayaga

Deva

MasculineSingularDualPlural
Nominativenayagaḥ nayagau nayagāḥ
Vocativenayaga nayagau nayagāḥ
Accusativenayagam nayagau nayagān
Instrumentalnayagena nayagābhyām nayagaiḥ nayagebhiḥ
Dativenayagāya nayagābhyām nayagebhyaḥ
Ablativenayagāt nayagābhyām nayagebhyaḥ
Genitivenayagasya nayagayoḥ nayagānām
Locativenayage nayagayoḥ nayageṣu

Compound nayaga -

Adverb -nayagam -nayagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria