Declension table of ?nayacandrasūri

Deva

MasculineSingularDualPlural
Nominativenayacandrasūriḥ nayacandrasūrī nayacandrasūrayaḥ
Vocativenayacandrasūre nayacandrasūrī nayacandrasūrayaḥ
Accusativenayacandrasūrim nayacandrasūrī nayacandrasūrīn
Instrumentalnayacandrasūriṇā nayacandrasūribhyām nayacandrasūribhiḥ
Dativenayacandrasūraye nayacandrasūribhyām nayacandrasūribhyaḥ
Ablativenayacandrasūreḥ nayacandrasūribhyām nayacandrasūribhyaḥ
Genitivenayacandrasūreḥ nayacandrasūryoḥ nayacandrasūrīṇām
Locativenayacandrasūrau nayacandrasūryoḥ nayacandrasūriṣu

Compound nayacandrasūri -

Adverb -nayacandrasūri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria