Declension table of ?navyavardhamāna

Deva

MasculineSingularDualPlural
Nominativenavyavardhamānaḥ navyavardhamānau navyavardhamānāḥ
Vocativenavyavardhamāna navyavardhamānau navyavardhamānāḥ
Accusativenavyavardhamānam navyavardhamānau navyavardhamānān
Instrumentalnavyavardhamānena navyavardhamānābhyām navyavardhamānaiḥ navyavardhamānebhiḥ
Dativenavyavardhamānāya navyavardhamānābhyām navyavardhamānebhyaḥ
Ablativenavyavardhamānāt navyavardhamānābhyām navyavardhamānebhyaḥ
Genitivenavyavardhamānasya navyavardhamānayoḥ navyavardhamānānām
Locativenavyavardhamāne navyavardhamānayoḥ navyavardhamāneṣu

Compound navyavardhamāna -

Adverb -navyavardhamānam -navyavardhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria