Declension table of ?navodaya

Deva

NeuterSingularDualPlural
Nominativenavodayam navodaye navodayāni
Vocativenavodaya navodaye navodayāni
Accusativenavodayam navodaye navodayāni
Instrumentalnavodayena navodayābhyām navodayaiḥ
Dativenavodayāya navodayābhyām navodayebhyaḥ
Ablativenavodayāt navodayābhyām navodayebhyaḥ
Genitivenavodayasya navodayayoḥ navodayānām
Locativenavodaye navodayayoḥ navodayeṣu

Compound navodaya -

Adverb -navodayam -navodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria