Declension table of ?navībhāva

Deva

MasculineSingularDualPlural
Nominativenavībhāvaḥ navībhāvau navībhāvāḥ
Vocativenavībhāva navībhāvau navībhāvāḥ
Accusativenavībhāvam navībhāvau navībhāvān
Instrumentalnavībhāvena navībhāvābhyām navībhāvaiḥ navībhāvebhiḥ
Dativenavībhāvāya navībhāvābhyām navībhāvebhyaḥ
Ablativenavībhāvāt navībhāvābhyām navībhāvebhyaḥ
Genitivenavībhāvasya navībhāvayoḥ navībhāvānām
Locativenavībhāve navībhāvayoḥ navībhāveṣu

Compound navībhāva -

Adverb -navībhāvam -navībhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria