Declension table of ?navayauvaṇa

Deva

NeuterSingularDualPlural
Nominativenavayauvaṇam navayauvaṇe navayauvaṇāni
Vocativenavayauvaṇa navayauvaṇe navayauvaṇāni
Accusativenavayauvaṇam navayauvaṇe navayauvaṇāni
Instrumentalnavayauvaṇena navayauvaṇābhyām navayauvaṇaiḥ
Dativenavayauvaṇāya navayauvaṇābhyām navayauvaṇebhyaḥ
Ablativenavayauvaṇāt navayauvaṇābhyām navayauvaṇebhyaḥ
Genitivenavayauvaṇasya navayauvaṇayoḥ navayauvaṇānām
Locativenavayauvaṇe navayauvaṇayoḥ navayauvaṇeṣu

Compound navayauvaṇa -

Adverb -navayauvaṇam -navayauvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria