Declension table of ?navavrata

Deva

MasculineSingularDualPlural
Nominativenavavrataḥ navavratau navavratāḥ
Vocativenavavrata navavratau navavratāḥ
Accusativenavavratam navavratau navavratān
Instrumentalnavavratena navavratābhyām navavrataiḥ navavratebhiḥ
Dativenavavratāya navavratābhyām navavratebhyaḥ
Ablativenavavratāt navavratābhyām navavratebhyaḥ
Genitivenavavratasya navavratayoḥ navavratānām
Locativenavavrate navavratayoḥ navavrateṣu

Compound navavrata -

Adverb -navavratam -navavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria