Declension table of ?navavārṣika

Deva

NeuterSingularDualPlural
Nominativenavavārṣikam navavārṣike navavārṣikāṇi
Vocativenavavārṣika navavārṣike navavārṣikāṇi
Accusativenavavārṣikam navavārṣike navavārṣikāṇi
Instrumentalnavavārṣikeṇa navavārṣikābhyām navavārṣikaiḥ
Dativenavavārṣikāya navavārṣikābhyām navavārṣikebhyaḥ
Ablativenavavārṣikāt navavārṣikābhyām navavārṣikebhyaḥ
Genitivenavavārṣikasya navavārṣikayoḥ navavārṣikāṇām
Locativenavavārṣike navavārṣikayoḥ navavārṣikeṣu

Compound navavārṣika -

Adverb -navavārṣikam -navavārṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria