Declension table of ?navastobha

Deva

NeuterSingularDualPlural
Nominativenavastobham navastobhe navastobhāni
Vocativenavastobha navastobhe navastobhāni
Accusativenavastobham navastobhe navastobhāni
Instrumentalnavastobhena navastobhābhyām navastobhaiḥ
Dativenavastobhāya navastobhābhyām navastobhebhyaḥ
Ablativenavastobhāt navastobhābhyām navastobhebhyaḥ
Genitivenavastobhasya navastobhayoḥ navastobhānām
Locativenavastobhe navastobhayoḥ navastobheṣu

Compound navastobha -

Adverb -navastobham -navastobhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria