Declension table of ?navaparṇādibhakṣaṇa

Deva

NeuterSingularDualPlural
Nominativenavaparṇādibhakṣaṇam navaparṇādibhakṣaṇe navaparṇādibhakṣaṇāni
Vocativenavaparṇādibhakṣaṇa navaparṇādibhakṣaṇe navaparṇādibhakṣaṇāni
Accusativenavaparṇādibhakṣaṇam navaparṇādibhakṣaṇe navaparṇādibhakṣaṇāni
Instrumentalnavaparṇādibhakṣaṇena navaparṇādibhakṣaṇābhyām navaparṇādibhakṣaṇaiḥ
Dativenavaparṇādibhakṣaṇāya navaparṇādibhakṣaṇābhyām navaparṇādibhakṣaṇebhyaḥ
Ablativenavaparṇādibhakṣaṇāt navaparṇādibhakṣaṇābhyām navaparṇādibhakṣaṇebhyaḥ
Genitivenavaparṇādibhakṣaṇasya navaparṇādibhakṣaṇayoḥ navaparṇādibhakṣaṇānām
Locativenavaparṇādibhakṣaṇe navaparṇādibhakṣaṇayoḥ navaparṇādibhakṣaṇeṣu

Compound navaparṇādibhakṣaṇa -

Adverb -navaparṇādibhakṣaṇam -navaparṇādibhakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria