Declension table of ?navanītapṛśni

Deva

MasculineSingularDualPlural
Nominativenavanītapṛśniḥ navanītapṛśnī navanītapṛśnayaḥ
Vocativenavanītapṛśne navanītapṛśnī navanītapṛśnayaḥ
Accusativenavanītapṛśnim navanītapṛśnī navanītapṛśnīn
Instrumentalnavanītapṛśninā navanītapṛśnibhyām navanītapṛśnibhiḥ
Dativenavanītapṛśnaye navanītapṛśnibhyām navanītapṛśnibhyaḥ
Ablativenavanītapṛśneḥ navanītapṛśnibhyām navanītapṛśnibhyaḥ
Genitivenavanītapṛśneḥ navanītapṛśnyoḥ navanītapṛśnīnām
Locativenavanītapṛśnau navanītapṛśnyoḥ navanītapṛśniṣu

Compound navanītapṛśni -

Adverb -navanītapṛśni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria