Declension table of ?navamāṃśa

Deva

MasculineSingularDualPlural
Nominativenavamāṃśaḥ navamāṃśau navamāṃśāḥ
Vocativenavamāṃśa navamāṃśau navamāṃśāḥ
Accusativenavamāṃśam navamāṃśau navamāṃśān
Instrumentalnavamāṃśena navamāṃśābhyām navamāṃśaiḥ navamāṃśebhiḥ
Dativenavamāṃśāya navamāṃśābhyām navamāṃśebhyaḥ
Ablativenavamāṃśāt navamāṃśābhyām navamāṃśebhyaḥ
Genitivenavamāṃśasya navamāṃśayoḥ navamāṃśānām
Locativenavamāṃśe navamāṃśayoḥ navamāṃśeṣu

Compound navamāṃśa -

Adverb -navamāṃśam -navamāṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria