Declension table of ?navakālidāsa

Deva

MasculineSingularDualPlural
Nominativenavakālidāsaḥ navakālidāsau navakālidāsāḥ
Vocativenavakālidāsa navakālidāsau navakālidāsāḥ
Accusativenavakālidāsam navakālidāsau navakālidāsān
Instrumentalnavakālidāsena navakālidāsābhyām navakālidāsaiḥ navakālidāsebhiḥ
Dativenavakālidāsāya navakālidāsābhyām navakālidāsebhyaḥ
Ablativenavakālidāsāt navakālidāsābhyām navakālidāsebhyaḥ
Genitivenavakālidāsasya navakālidāsayoḥ navakālidāsānām
Locativenavakālidāse navakālidāsayoḥ navakālidāseṣu

Compound navakālidāsa -

Adverb -navakālidāsam -navakālidāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria