Declension table of ?navaka

Deva

MasculineSingularDualPlural
Nominativenavakaḥ navakau navakāḥ
Vocativenavaka navakau navakāḥ
Accusativenavakam navakau navakān
Instrumentalnavakena navakābhyām navakaiḥ navakebhiḥ
Dativenavakāya navakābhyām navakebhyaḥ
Ablativenavakāt navakābhyām navakebhyaḥ
Genitivenavakasya navakayoḥ navakānām
Locativenavake navakayoḥ navakeṣu

Compound navaka -

Adverb -navakam -navakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria