Declension table of ?navajāta

Deva

MasculineSingularDualPlural
Nominativenavajātaḥ navajātau navajātāḥ
Vocativenavajāta navajātau navajātāḥ
Accusativenavajātam navajātau navajātān
Instrumentalnavajātena navajātābhyām navajātaiḥ navajātebhiḥ
Dativenavajātāya navajātābhyām navajātebhyaḥ
Ablativenavajātāt navajātābhyām navajātebhyaḥ
Genitivenavajātasya navajātayoḥ navajātānām
Locativenavajāte navajātayoḥ navajāteṣu

Compound navajāta -

Adverb -navajātam -navajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria