Declension table of ?navahasta

Deva

MasculineSingularDualPlural
Nominativenavahastaḥ navahastau navahastāḥ
Vocativenavahasta navahastau navahastāḥ
Accusativenavahastam navahastau navahastān
Instrumentalnavahastena navahastābhyām navahastaiḥ navahastebhiḥ
Dativenavahastāya navahastābhyām navahastebhyaḥ
Ablativenavahastāt navahastābhyām navahastebhyaḥ
Genitivenavahastasya navahastayoḥ navahastānām
Locativenavahaste navahastayoḥ navahasteṣu

Compound navahasta -

Adverb -navahastam -navahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria