Declension table of ?navagrahacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativenavagrahacintāmaṇiḥ navagrahacintāmaṇī navagrahacintāmaṇayaḥ
Vocativenavagrahacintāmaṇe navagrahacintāmaṇī navagrahacintāmaṇayaḥ
Accusativenavagrahacintāmaṇim navagrahacintāmaṇī navagrahacintāmaṇīn
Instrumentalnavagrahacintāmaṇinā navagrahacintāmaṇibhyām navagrahacintāmaṇibhiḥ
Dativenavagrahacintāmaṇaye navagrahacintāmaṇibhyām navagrahacintāmaṇibhyaḥ
Ablativenavagrahacintāmaṇeḥ navagrahacintāmaṇibhyām navagrahacintāmaṇibhyaḥ
Genitivenavagrahacintāmaṇeḥ navagrahacintāmaṇyoḥ navagrahacintāmaṇīnām
Locativenavagrahacintāmaṇau navagrahacintāmaṇyoḥ navagrahacintāmaṇiṣu

Compound navagrahacintāmaṇi -

Adverb -navagrahacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria