Declension table of ?navagat

Deva

MasculineSingularDualPlural
Nominativenavagan navagantau navagantaḥ
Vocativenavagan navagantau navagantaḥ
Accusativenavagantam navagantau navagataḥ
Instrumentalnavagatā navagadbhyām navagadbhiḥ
Dativenavagate navagadbhyām navagadbhyaḥ
Ablativenavagataḥ navagadbhyām navagadbhyaḥ
Genitivenavagataḥ navagatoḥ navagatām
Locativenavagati navagatoḥ navagatsu

Compound navagat -

Adverb -navagantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria